| .. shrI Siddhivinayaka stotram.h 
                              ..
 jayo.astu te gaNapate dehi me vipulaaM 
                              matim.h.stavanam.h te sadaa kartuM sphUrti 
                              yachchhamamaanisham.h .. 1..
 prabhuM ma.ngalamUrtiM tvaaM chandrendraavapi 
                              dhyaayataH.yajatastvaaM vishhNushivau 
                              dhyaayatashchaavyayaM sadaa .. 2..
 vinaayakaM cha praahustvaaM gajaasyaM 
                              shubhadaayakaM.tvannaamnaa vilayaM yaanti 
                              doshhaaH kalimalaantaka .. 3..
 tvatpadaabjaaMkitashchaahaM namaami charaNau 
                              tava.deveshastvaM chaikadanto madviGYaptiM 
                              shR^iNu prabho .. 4..
 kuru tvaM mayi vaatsalyaM raxa maaM 
                              sakalaaniva.vighnebhyo raxa maaM nityaM kuru 
                              me chaakhilaaH kriyaaH .. 5..
 gaurisutastvaM gaNeshaH shR^INu viGYaapanaM 
                              mama.tvatpaadayorananyaarthI yaache sarvaartha 
                              raxaNam.h .. 6..
 tvameva maataa cha pitaa devastvaM cha 
                              mamaavyayaH.anaathanaathastvaM dehi vibho me 
                              vaa.nchhitaM phalam.h .. 7..
 laMbodarasvam.h gajaasyo vibhuH 
                              siddhivinaayakaH.heraMbaH shivaputrastvaM 
                              vighnesho.anaathabaa.ndhavaH .. 8..
 naagaanano bhaktapaalo varadastvaM dayaaM 
                              kuru.siMdUravarNaH parashuhastastvaM 
                              vighnanaashakaH .. 9..
 vishvaasyaM maMgalaadhIshaM vighneshaM 
                              parashUdharaM.duritaariM dInabandhU.n 
                              sarveshaM tvaaM janaa jaguH .. 10..
 namaami vighnahartaaraM vande 
                              shrIpramathaadhipaM.namaami ekadantaM cha 
                              dInabandhU namaamyaham.h .. 11..
 namanaM shaMbhutanayaM namanaM 
                              karuNaalayaM.namaste.astu gaNeshaaya svaamine 
                              cha namo.astu te .. 12..
 namo.astu devaraajaaya vande gaurIsutaM 
                              punaH.namaami charaNau bhaktyaa 
                              bhaalachandragaNeshayoH .. 13..
 naivaastyaashaa cha machchitte 
                              tvadbhaktestavanasyacha.bhavetyeva tu 
                              machchitte hyaashaa cha tava darshane .. 14..
 aGYaanashchaiva mUDho.ahaM dhyaayaami charaNau 
                              tava.darshanaM dehi me shIghraM jagadIsha 
                              kR^ipaaM kuru .. 15..
 baalakashchaahamalpaGYaH sarveshhaamasi 
                              cheshvaraH.paalakaH sarvabhaktaanaaM bhavasi 
                              tvaM gajaanana .. 16..
 daridro.ahaM bhaagyahInaH machchittaM te.astu 
                              paadayoH.sharaNyaM maamananyaM te kR^ipaalo 
                              dehi darshanam.h .. 17..
 idaM gaNapatestotraM yaH 
                              paThetsusamaahitaH.gaNeshakR^ipayaa 
                              GYaanasidhdhiM sa labhate dhanaM .. 18..
 paThedyaH siddhidaM stotraM devaM saMpUjya 
                              bhaktimaan.h.kadaapi baadhyate 
                              bhUtapretaadInaaM na pIDayaa .. 19..
 paThitvaa stauti yaH stotramidaM 
                              siddhivinaayakaM.shhaNmaasaiH siddhimaapnoti 
                              na bhavedanR^itaM vachaH
 gaNeshacharaNau natvaa 
                              brUte bhakto divaakaraH .. 20..
 iti shrii siddhivinaayaka stotram.h . |